वांछित मन्त्र चुनें

इ॒मे ये नार्वाङ्न प॒रश्चर॑न्ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः । त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तन्त्रं॑ तन्वते॒ अप्र॑जज्ञयः ॥

अंग्रेज़ी लिप्यंतरण

ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ | ta ete vācam abhipadya pāpayā sirīs tantraṁ tanvate aprajajñayaḥ ||

पद पाठ

इ॒मे । ये । न । अ॒र्वाक् । न । प॒रः । चर॑न्ति । न । ब्रा॒ह्म॒णासः॑ । न । सु॒तेऽक॑रासः । ते । ए॒ते । वाच॑म् । अ॒भि॒ऽपद्य॑ । पा॒पया॑ । सि॒रीः । तन्त्र॑म् । त॒न्व॒ते॒ । अप्र॑ऽजज्ञयः ॥ १०.७१.९

ऋग्वेद » मण्डल:10» सूक्त:71» मन्त्र:9 | अष्टक:8» अध्याय:2» वर्ग:24» मन्त्र:4 | मण्डल:10» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इमे ये) ये जो (अर्वाङ्-न परः-न चरन्ति) इस लोक के शास्त्र को नहीं वैसे परलोकशास्त्र-अध्यात्मशास्त्र को नहीं जानते हैं (ब्राह्मणासः-न) वे ब्राह्मण नहीं हैं (सुतेकरासः-न) उपासनारसनिष्पादक भी नहीं हैं (ते-एते पापया वाचम् अभिपद्य) वे ये अज्ञानरूप पापभावना से वेदवाणी को प्राप्त करके भी अच्छा फल नहीं प्राप्त करते हैं, किन्तु (अप्रजज्ञयः) अयथार्थ ज्ञानी-यथार्थज्ञानरहित होते हुए (सिरीः-तन्त्रं-तन्वते) बन्धनरूप नाडीवाले कुटुम्ब-सन्तान वंश का विस्तार करते हैं या अपने शरीर को बढ़ाते हैं ॥९॥ 
भावार्थभाषाः - जो मनुष्य इस लोक के शास्त्र को नहीं जानते तथा न परलोकशास्त्र अर्थात् अध्यात्मशास्त्र को जानते हैं, वे न ब्राह्मण हैं, न उपासक हैं, किन्तु अज्ञानरूप पाप से युक्त हुए केवल सन्तान वंश का या अपने शरीर का ही विस्तार करते हैं ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इमे ये) एते ये (अर्वाङ् न परः-न चरन्ति) अवरलोकशास्त्रं न तथा परलोकशास्त्रमध्यात्मशास्त्रं न चरन्ति-आचरन्ति-जानन्ति (ब्राह्मणासः-न) ते ब्राह्मणा न (सुतेकरासः-न) उपासनारसनिष्पादका न भवन्ति (ते-एते पापया वाचम्-अभिपद्य) ते खल्वेतेऽज्ञानरूपपापभावनया वाचं प्राप्यापि न सम्यक्फलं प्राप्नुवन्ति किन्तु (अप्रजज्ञयः) असम्यग्ज्ञानिनः-यथार्थज्ञानरहिताः “प्रपूर्वकात्-ज्ञा धातोः किः प्रत्ययः” “आदॄगमहनजनः किकिनौ लिट् च” [अष्टा० ३।२।१७१] सन्तः (सिरीः-तन्त्रं तन्वते) बन्धनरूपनाडीमन्तः सन्तः “सिरासु बन्धनरूपासु नाडीषु” [ऋ० १।१२९।११ दयानन्दः] “छन्दसीवनिपौ मत्वर्थे वा” “कुटुम्बं सन्तानवंशम्” “तन्त्रं कुटुम्बधारणम्” [यजु० १९।८७ दयानन्दः] विस्तारयन्ति यद्वा शरीरमेव वर्धयन्ति ॥९॥